उमामहेश्वरस्तोत्रम्

।।श्रीः।।

।।उमामहेश्वरस्तोत्रम्।।
नमः शिवाभ्यां नवयौवनाभ्यां

परस्पराश्िलष्टवपुर्धराभ्यां

नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नमः शंकरपार्वतीभ्याम्।।1।।

नमः शिवाभ्यां सरसोत्सवाभ्यां

नमस्कृताभीष्टवरप्रदाभ्याम्।

नारायणेनार्चितपादुकाभ्यां
नमो नमः शंकरपार्वतीभ्याम्।।2।।

नमः शिवाभ्यां वृषवाहनाभ्यां

विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम्।

विभूतिपाटीरविलेपनाभ्यां
नमो नमः शंकरपार्वतीभ्याम्।।3।।

नमः शिवाभ्यां जगदीश्वराभ्यां

जगत्पतिभ्यां जयविग्रहाभ्याम्

जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शंकरपार्वतीभ्याम्।।4।।

नमः शिवाभ्यां परमौषधाभ्यां

पञ्चाक्षरीपञ्जररञ्जिताभ्याम्।

प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमो नमः शंकरपार्वतीभ्याम्।।5।।

नमः शिवाभ्यामतिसुन्दराभ्या

मत्यन्तमासक्तहृदम्बुजाभ्याम्।

अशेषलोकैकहितंकराभ्यां
नमो नमः शंकरपार्वतीभ्याम्।।6।।

नमः शिवाभ्यां कलिनाशनाभ्यां

कङ्कालकल्याणवपुर्धराभ्याम्।

कैलासशैलस्थितदेवताभ्यां
नमो नमः शंकरपार्वतीभ्याम्।।7।।

नमः शिवाभ्यामशुभापहाभ्या

मशेषलोकैकविशेषिताभ्याम्।

अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
नमो नमः शंकरपार्वतीभ्याम्।।8।।

नमः शिवाभ्यां रथवाहनाभ्यां

रवीन्दुवैश्वानरलोचनाभ्याम्।

राकाशशाङ्काभमुखाम्बुजाभ्यां
नमोः नमः शंकरपार्वतीभ्याम्।।9।।

नमः शिवाभ्यां जटिलंधराभ्यां

जरामृतिभ्यां च विवर्जिताभ्याम्।

जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शंकरपार्वतीभ्याम्।।10।।

नमः शिवाभ्यां विषमेक्षणाभ्यां

बिल्वच्छदामल्लिकदामभृद्भ्या(?)म्।

शोभावतीशान्तवतीश्वराभ्यां
नमो नमः शंकरपार्वतीभ्याम्।।11।।

नमः शिवाभ्यां पशुपालकाभ्यां

जगत्त्रयीरक्षणबद्धहृद्भ्याम्।

समस्तदेवासुरपूजिताभ्यां
नमो नमः शंकरपार्वतीभ्याम्।।12।।

स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां

भक्त्या पठेद्द्वाशकं नरो यः।

स सर्वसौभाग्यफलानि भुङ्क्ते
शतायुरन्ते शिवलोकमेति।।13।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

उमामहेश्वरस्तोत्रं संपूर्णम्।।

Leave a Comment

Your email address will not be published. Required fields are marked *

This site is protected by reCAPTCHA and the Google Privacy Policy and Terms of Service apply.