दशश्लोकीस्तुतिः

।।श्रीः।।

।।दशश्लोकीस्तुतिः।।
साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं

साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः।

साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे।
साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि।।1।।

विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयं

यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः।

स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्तत
स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि।।2।।

क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं

कोदण्डः कनकाचलो हरिरभूद्बाणो विधिः सारथिः।

तूणीरो जलधिर्हयाः श्रुतिचयो मौर्वी भुजंगाधिप
स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि।।3।।

येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैः समं

येन स्वीकृतमब्जसंभवशिरः सौवर्णपात्रैः समम्।

येनाङ्गीकृतमच्युतस्य नयनं पूजारविन्दैः समं
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि।।4।।

गोविन्दादधिकं न दैवतमिति प्रोच्चार्य हस्तावुभा

वुद्धृत्याथ शिवस्य संनिधिगतो व्यासो मुनीनां वरः।

यस्य स्तम्भितपाणिरानतिकृता नन्दीश्वरेणाभव
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि।।5।।

आकाशश्िचकुरायते दशदिशाभोगो दुकूलायते

शीतांशुः प्रसवायते स्थिरतरानन्दः स्वरूपायते।

वेदान्तो निलयायते सुविनयो यस्य स्वभावायते
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि।।6।।

विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय

न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वये।

संपूज्यासुरसंहतिं विदलयंस्त्रैलोक्यपालोऽभव
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि।।7।।

शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने

चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने।

मिथ्यावाचमपूज्यमेव सततं हंसस्वरूपं विधिं
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि।।8।।

यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो

विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते।

ओंकारार्थविवेचनी श्रुतिरियं चाचष्ट तुर्यं शिवं
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि।।9।।

विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदा

संभूताज्जलधेर्विषात्परिभवं प्राप्तास्तदा सत्वरम्।

तानार्ताञ्शरणागतानिति सुरान्योऽरक्षदर्धक्षणा
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि।।10।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

दशश्लोकीस्तुतिः संपूर्णा।।

Leave a comment

Your email address will not be published. Required fields are marked *

This site is protected by reCAPTCHA and the Google Privacy Policy and Terms of Service apply.

Exit mobile version