दक्षिणामूर्तिस्तोत्रम्

।।श्रीः।। ।।दक्षिणामूर्तिस्तोत्रम्।।उपासकानां यदुपासनीय मुपात्तवासं वटशाखिमूले। तद्धाम दाक्षिण्यजुषा स्वमूर्त्याजागर्तु चित्ते मम बोधरूपम्।।1।। अद्राक्षमक्षीणदयानिधान माचार्यमाद्यं वटमूलभागे। मौनेन मन्दस्मितभूषितेनमहर्षिलोकस्य तमो नुदन्तम्।।2।। विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनीनाम्। निरस्य मायां दयया विधत्तेदेवो महांस्तत्त्वमसीति बोधम्।।3।। अपारकारुण्यसुधातरङ्गै रपाङ्गपातैरवलोकयन्तम्। कठोरसंसारनिदाघतप्तान्मुनीनहं नौमि गुरुं गुरूणाम्।।4।। ममाद्यदेवो वटमूलवासी कृपाविशेषात्कृतसंनिधानः। ओंकाररूपामुपदिश्य विद्यामाविद्यकध्वान्तमपाकरोतु।।5।। कलाभिरिन्दोरिव कल्पिताङ्गं मुक्ताकलापैरिव बद्धमूर्तिम्। आलोकये देशिकमप्रमेयमनाद्यविद्यातिमिरप्रभातम्।।6।। स्वदक्षजानुस्थितवामपादं पादोदरालंकृतयोगपट्टम्। अपस्मृतेराहितपादमङ्गेप्रणौमि देवं प्रणिधानवन्तम्।।7।। युवापि यः सन्नुपदेष्टुमीष्टे।प्रणौमि तं प्राक्तनपुण्यजालैराचार्यमाश्चर्यगुणाधिवासम्।।8।। एकेन […]

दक्षिणामूर्तिस्तोत्रम् Read More »