Batuk

शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्

।।श्रीः।। ।।शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्।।श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय। नामशेषितानमद्भवान्धवे नमः शिवायपामरेतरप्रधानबन्धवे नमः शिवाय।।1।। कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय। मूलकारणाय कालकाल ते नमः शिवायपालयाधुना दयालवाल ते नमः शिवाय।।2।। इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय। सृष्टिरक्षणाय धर्मसेतवे नमः शिवायअष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय।।3।। आपदद्रिभेदटङ्कहस्त ते नमः शिवाय पापहारिदिव्यसिन्धुमस्त ते नमः शिवाय। पापदारिणे लसन्नमस्तते नमः शिवायशापदोषखण्डनप्रशस्त […]

शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् Read More »

शिवकेशादिपादान्तवर्णनस्तोत्रम्

।।श्रीः।। ।।शिवकेशादिपादान्तवर्णनस्तोत्रम्।।देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य त्प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः। दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूताघोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः।।1।। कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम्। अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्यज्जाह्नव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम्।।2।। क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसंक्रान्तलाक्षा बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मग्नमाणिक्यशोभम्। मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्तादस्तोकापत्तिकृत्त्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि।।3।। भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिम्बयोः स्निग्धवर्णो दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति। सर्गस्थित्यन्तवृत्तिर्मयि समुपगतेतीव निर्वृत्तगर्वंशर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्भ्रुवोर्वः।।4।। युग्मे रुक्माब्जपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा शैलस्य ध्वान्तनीलाम्बररचितबृहत्कञ्चुकोऽभूत्प्रपञ्चः। ते त्रैनेत्रे पवित्रे

शिवकेशादिपादान्तवर्णनस्तोत्रम् Read More »

वेदसारशिवस्तोत्रम्

।।श्रीः।। ।।वेदसारशिवस्तोत्रम्।।पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम्। जटाजूटमध्ये स्फुरद्गाङ्गवारिंमहादेवमेकं स्मरामि स्मरारिम्।।1।। महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम्। विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रंसदानन्दमीडे प्रभुं पञ्चवक्त्रम्।।2।। गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम्। भवं भास्वरं भस्मना भूषिताङ्गंभवानीकलत्रं भजे पञ्चवक्त्रम्।।3।। शिवाकान्त शंभो शशाङ्कार्धमौले महेशान शूलिञ्जटाजूटधारिन्। त्वमेको जगद्व्यापको विश्वरूपःप्रसीद प्रसीद प्रभो पूर्णरूप।।4।। परात्मानमेकं जगद्बीजमाद्यं निरीहं निराकारमोंकारवेद्यम्। यतो जायते पाल्यते येन विश्वंतमीशं भजे

वेदसारशिवस्तोत्रम् Read More »

शिवनामावल्यष्टकम्

।।श्रीः।। शिवनामावल्यष्टकम्हे चन्द्रचूड मदनान्तक शूलपाणे स्थाणो गिरीश गिरिजेश महेश शंभो। भूतेश भीतभयसूदन मामनाथंसंसारदुःखगहनाज्जगदीश रक्ष।।1।। हे पार्वतीहृदयवल्लभ चन्द्रमौले भूताधिप प्रमथनाथ गिरीशचाप। हे वामदेव भव रुद्र पिनाकपाणेसंसारदुःखगहनाज्जगदीश रक्ष।।2।। हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र लोकेश शेषवलय प्रमथेश शर्व। हे धूर्जटे पशुपते गिरिजापते मांसंसारदुःखगहनाज्जगदीश रक्ष।।3।। हे विश्वनाथ शिव शंकर देवदेव गङ्गाधर प्रमथनायक नन्दिकेश। बाणेश्वरान्धकरिपो हर लोकनाथसंसारदुःखगहनाज्जगदीश रक्ष।।4।। वाराणसीपुरपते मणिकर्णिकेश वीरेश

शिवनामावल्यष्टकम् Read More »

शिवभुजंगम्

।।श्रीः।। ।।शिवभुजंगम्।।गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम्। कनद्दन्तकाण्डं विपद्भङ्गचण्डंशिवप्रेमपिण्डं भजे वक्रतुण्डम्।।1।। अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम्। हरिब्रह्ममृग्यं परब्रह्मरूपंमनोवागतीतं महःशैवमीडे।।2।। स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं मनोहारिसर्वाङ्गरत्नोरुभूषम्। जटाहीन्दुगङ्गास्थिशम्याकमौलिंपराशक्तिमित्रं नुमः पञ्चवक्त्रम्।।3।। शिवेशानतत्पूरुषाघोरवामा दिभिः पञ्चभिर्हृन्मुखैः षङ्भिरङ्गैः। अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा।।4।। प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमहःश्याममर्धम्। गुणस्यूतमेतद्वपुः शैवमन्तःस्मरामि स्मरापत्तिसंपत्तिहेतोः।।5।। स्वसेवासमायातदेवासुरेन्द्रा नमन्मौलिमन्दारमालाभिषक्तम्। नमस्यामि शंभो पदाम्भोरुहं तेभवाम्भोधिपोतं भवानीविभाव्यम्।।6।। जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकम्पिन्विपन्नार्तिहारिन्। महःस्तोममूर्ते समस्तैकबन्धोनमस्ते नमस्ते

शिवभुजंगम् Read More »

उमामहेश्वरस्तोत्रम्

।।श्रीः।। ।।उमामहेश्वरस्तोत्रम्।।नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्िलष्टवपुर्धराभ्यां नगेन्द्रकन्यावृषकेतनाभ्यांनमो नमः शंकरपार्वतीभ्याम्।।1।। नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम्। नारायणेनार्चितपादुकाभ्यांनमो नमः शंकरपार्वतीभ्याम्।।2।। नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम्। विभूतिपाटीरविलेपनाभ्यांनमो नमः शंकरपार्वतीभ्याम्।।3।। नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् जम्भारिमुख्यैरभिवन्दिताभ्यांनमो नमः शंकरपार्वतीभ्याम्।।4।। नमः शिवाभ्यां परमौषधाभ्यां पञ्चाक्षरीपञ्जररञ्जिताभ्याम्। प्रपञ्चसृष्टिस्थितिसंहृताभ्यांनमो नमः शंकरपार्वतीभ्याम्।।5।। नमः शिवाभ्यामतिसुन्दराभ्या मत्यन्तमासक्तहृदम्बुजाभ्याम्। अशेषलोकैकहितंकराभ्यांनमो नमः शंकरपार्वतीभ्याम्।।6।। नमः शिवाभ्यां कलिनाशनाभ्यां कङ्कालकल्याणवपुर्धराभ्याम्। कैलासशैलस्थितदेवताभ्यांनमो नमः शंकरपार्वतीभ्याम्।।7।। नमः शिवाभ्यामशुभापहाभ्या मशेषलोकैकविशेषिताभ्याम्। अकुण्ठिताभ्यां स्मृतिसंभृताभ्यांनमो

उमामहेश्वरस्तोत्रम् Read More »

Maa_Sarayu

सरयूपारीण ब्राह्मणों’ का इतिहास (वंशावली, गोत्रावली और आस्पद नामावली सहित) – २

इतिहासकार और धर्मग्रन्थ दोनों यह बतलाते हैं कि समाज में ‘ब्राह्मण वर्ण’ सर्वमान्य था और सर्वश्रेष्ठ माना जाता था। अतः अब ‘ब्राह्मण’ शब्द पर विचार करना चाहिए। बंगला विश्वकोष के हिन्दी संस्करण हिन्दी विश्वकोष में ‘ब्राह्मण’ शब्द की व्युत्पत्ति दी गई है।१ उसमें लिखा है कि ब्रह्म अर्थात् ब्रह्मा या विप्र की सन्तान को, ब्रह्म

सरयूपारीण ब्राह्मणों’ का इतिहास (वंशावली, गोत्रावली और आस्पद नामावली सहित) – २ Read More »

Maa_Sarayu

सरयूपारीण ब्राह्मणों’ का इतिहास (वंशावली, गोत्रावली और आस्पद नामावली सहित) – १

जातियों की उत्पत्ति आजकल हिन्दू जाति में ब्राह्मण, क्षत्रिय, वैश्य और शूद्र ये चार वर्ण पाये जाते हैं। इन सबके अनेक भेद-उपभेद हो गये हैं। ‘सरयूपारीण ब्राह्मण’ ब्राह्मण वर्ण का एक भेद है। इस पुस्तक में इसी ‘सरयूपारीण ब्राह्मण’ वर्ण के विषय में विचार किया गया है। यह वर्ग मनुष्यों में सर्वश्रेष्ठ आर्य जाति का

सरयूपारीण ब्राह्मणों’ का इतिहास (वंशावली, गोत्रावली और आस्पद नामावली सहित) – १ Read More »